Original

अधर्मेण जिताञ्श्रुत्वा युष्मांस्त्यक्तघृणैः परैः ।उद्विग्नाः स्म भृशं सर्वे नास्मान्हातुमिहार्हथ ॥ १९ ॥

Segmented

अधर्मेण जितान् श्रुत्वा युष्मांस् त्यक्त-घृणा परैः उद्विग्नाः स्म भृशम् सर्वे न अस्मान् हातुम् इह अर्हथ

Analysis

Word Lemma Parse
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
जितान् जि pos=va,g=m,c=2,n=p,f=part
श्रुत्वा श्रु pos=vi
युष्मांस् त्वद् pos=n,g=,c=2,n=p
त्यक्त त्यज् pos=va,comp=y,f=part
घृणा घृणा pos=n,g=m,c=3,n=p
परैः पर pos=n,g=m,c=3,n=p
उद्विग्नाः उद्विज् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
भृशम् भृशम् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
हातुम् हा pos=vi
इह इह pos=i
अर्हथ अर्ह् pos=v,p=2,n=p,l=lat