Original

क्व गमिष्यथ भद्रं वस्त्यक्त्वास्मान्दुःखभागिनः ।वयमप्यनुयास्यामो यत्र यूयं गमिष्यथ ॥ १८ ॥

Segmented

क्व गमिष्यथ भद्रम् वस् त्यक्त्वा अस्मान् दुःख-भागिनः वयम् अप्य् अनुयास्यामो यत्र यूयम् गमिष्यथ

Analysis

Word Lemma Parse
क्व क्व pos=i
गमिष्यथ गम् pos=v,p=2,n=p,l=lrt
भद्रम् भद्र pos=n,g=n,c=1,n=s
वस् त्वद् pos=n,g=,c=6,n=p
त्यक्त्वा त्यज् pos=vi
अस्मान् मद् pos=n,g=m,c=2,n=p
दुःख दुःख pos=n,comp=y
भागिनः भागिन् pos=a,g=m,c=2,n=p
वयम् मद् pos=n,g=,c=1,n=p
अप्य् अपि pos=i
अनुयास्यामो अनुया pos=v,p=1,n=p,l=lrt
यत्र यत्र pos=i
यूयम् त्वद् pos=n,g=,c=1,n=p
गमिष्यथ गम् pos=v,p=2,n=p,l=lrt