Original

एवमुक्त्वानुजग्मुस्तान्पाण्डवांस्ते समेत्य च ।ऊचुः प्राञ्जलयः सर्वे तान्कुन्तीमाद्रिनन्दनान् ॥ १७ ॥

Segmented

एवम् उक्त्वा अनुजग्मुः तान् पाण्डवांस् ते समेत्य च ऊचुः प्राञ्जलयः सर्वे तान् कुन्ती-माद्री-नन्दनान्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
अनुजग्मुः अनुगम् pos=v,p=3,n=p,l=lit
तान् तद् pos=n,g=m,c=2,n=p
पाण्डवांस् पाण्डव pos=n,g=m,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
समेत्य समे pos=vi
pos=i
ऊचुः वच् pos=v,p=3,n=p,l=lit
प्राञ्जलयः प्राञ्जलि pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
कुन्ती कुन्ती pos=n,comp=y
माद्री माद्री pos=n,comp=y
नन्दनान् नन्दन pos=n,g=m,c=2,n=p