Original

सानुक्रोशा महात्मानो विजितेन्द्रियशत्रवः ।ह्रीमन्तः कीर्तिमन्तश्च धर्माचारपरायणाः ॥ १६ ॥

Segmented

स अनुक्रोशाः महात्मानो विजित-इन्द्रिय-शत्रवः ह्रीमन्तः कीर्तिमन्तः च धर्म-आचार-परायणाः

Analysis

Word Lemma Parse
pos=i
अनुक्रोशाः अनुक्रोश pos=n,g=m,c=1,n=p
महात्मानो महात्मन् pos=a,g=m,c=1,n=p
विजित विजि pos=va,comp=y,f=part
इन्द्रिय इन्द्रिय pos=n,comp=y
शत्रवः शत्रु pos=n,g=m,c=1,n=p
ह्रीमन्तः ह्रीमत् pos=a,g=m,c=1,n=p
कीर्तिमन्तः कीर्तिमत् pos=a,g=m,c=1,n=p
pos=i
धर्म धर्म pos=n,comp=y
आचार आचार pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p