Original

नेयमस्ति मही कृत्स्ना यत्र दुर्योधनो नृपः ।साधु गच्छामहे सर्वे यत्र गच्छन्ति पाण्डवाः ॥ १५ ॥

Segmented

न इयम् अस्ति मही कृत्स्ना यत्र दुर्योधनो नृपः साधु गच्छामहे सर्वे यत्र गच्छन्ति पाण्डवाः

Analysis

Word Lemma Parse
pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
मही मही pos=n,g=f,c=1,n=s
कृत्स्ना कृत्स्न pos=a,g=f,c=1,n=s
यत्र यत्र pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
साधु साधु pos=a,g=n,c=2,n=s
गच्छामहे गम् pos=v,p=1,n=p,l=lat
सर्वे सर्व pos=n,g=m,c=1,n=p
यत्र यत्र pos=i
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p