Original

दुर्योधनो गुरुद्वेषी त्यक्ताचारसुहृज्जनः ।अर्थलुब्धोऽभिमानी च नीचः प्रकृतिनिर्घृणः ॥ १४ ॥

Segmented

दुर्योधनो गुरु-द्वेषी त्यक्त-आचार-सुहृद्-जनः अर्थ-लुब्धः ऽभिमानी च नीचः प्रकृति-निर्घृणः

Analysis

Word Lemma Parse
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
गुरु गुरु pos=n,comp=y
द्वेषी द्वेषिन् pos=a,g=m,c=1,n=s
त्यक्त त्यज् pos=va,comp=y,f=part
आचार आचार pos=n,comp=y
सुहृद् सुहृद् pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s
अर्थ अर्थ pos=n,comp=y
लुब्धः लुभ् pos=va,g=m,c=1,n=s,f=part
ऽभिमानी अभिमानिन् pos=a,g=m,c=1,n=s
pos=i
नीचः नीच pos=a,g=m,c=1,n=s
प्रकृति प्रकृति pos=n,comp=y
निर्घृणः निर्घृण pos=a,g=m,c=1,n=s