Original

नो चेत्कुलं न चाचारो न धर्मोऽर्थः कुतः सुखम् ।यत्र पापसहायोऽयं पापो राज्यं बुभूषते ॥ १३ ॥

Segmented

न उ चेत् कुलम् न च आचारः न धर्मो ऽर्थः कुतः सुखम् यत्र पाप-सहायः ऽयम् पापो राज्यम् बुभूषते

Analysis

Word Lemma Parse
pos=i
pos=i
चेत् चेद् pos=i
कुलम् कुल pos=n,g=n,c=1,n=s
pos=i
pos=i
आचारः आचार pos=n,g=m,c=1,n=s
pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
ऽर्थः अर्थ pos=n,g=m,c=1,n=s
कुतः कुतस् pos=i
सुखम् सुख pos=n,g=n,c=1,n=s
यत्र यत्र pos=i
पाप पाप pos=n,comp=y
सहायः सहाय pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
पापो पाप pos=a,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
बुभूषते बुभूष् pos=v,p=3,n=s,l=lat