Original

इन्द्रसेनादयश्चैनान्भृत्याः परिचतुर्दश ।रथैरनुययुः शीघ्रैः स्त्रिय आदाय सर्वशः ॥ १० ॥

Segmented

इन्द्रसेन-आदयः च एनान् भृत्याः परि चतुर्दश रथैः अनुययुः शीघ्रैः स्त्रिय आदाय सर्वशः

Analysis

Word Lemma Parse
इन्द्रसेन इन्द्रसेन pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
pos=i
एनान् एनद् pos=n,g=m,c=2,n=p
भृत्याः भृत्य pos=n,g=m,c=1,n=p
परि परि pos=i
चतुर्दश चतुर्दशन् pos=a,g=n,c=1,n=s
रथैः रथ pos=n,g=m,c=3,n=p
अनुययुः अनुया pos=v,p=3,n=p,l=lit
शीघ्रैः शीघ्र pos=a,g=m,c=3,n=p
स्त्रिय स्त्री pos=n,g=f,c=2,n=p
आदाय आदा pos=vi
सर्वशः सर्वशस् pos=i