Original

जनमेजय उवाच ।एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः ।धार्तराष्ट्रैः सहामात्यैर्निकृत्या द्विजसत्तम ॥ १ ॥

Segmented

जनमेजय उवाच एवम् द्यूत-जिताः पार्थाः कोपिताः च दुरात्मभिः धार्तराष्ट्रैः सह अमात्यैः निकृत्या द्विज-सत्तम

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
द्यूत द्यूत pos=n,comp=y
जिताः जि pos=va,g=m,c=1,n=p,f=part
पार्थाः पार्थ pos=n,g=m,c=1,n=p
कोपिताः कोपय् pos=va,g=m,c=1,n=p,f=part
pos=i
दुरात्मभिः दुरात्मन् pos=a,g=m,c=3,n=p
धार्तराष्ट्रैः धार्तराष्ट्र pos=n,g=m,c=3,n=p
सह सह pos=i
अमात्यैः अमात्य pos=n,g=m,c=3,n=p
निकृत्या निकृति pos=n,g=f,c=3,n=s
द्विज द्विज pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s