Original

प्रदिशञ्शरसंपातान्कुन्तीपुत्रोऽर्जुनस्तदा ।सिकता वपन्सव्यसाची राजानमनुगच्छति ॥ १४ ॥

Segmented

प्रदिशञ् शर-संपातान् कुन्ती-पुत्रः अर्जुनः तदा सिकता वपन् सव्यसाची राजानम् अनुगच्छति

Analysis

Word Lemma Parse
प्रदिशञ् प्रदिश् pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
संपातान् सम्पात pos=n,g=m,c=2,n=p
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तदा तदा pos=i
सिकता सिकता pos=n,g=f,c=2,n=p
वपन् वप् pos=va,g=m,c=1,n=s,f=part
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
अनुगच्छति अनुगम् pos=v,p=3,n=s,l=lat