Original

तथेत्युक्त्वा तु सा देवी स्रवन्नेत्रजलाविला ।शोणिताक्तैकवसना मुक्तकेश्यभिनिर्ययौ ॥ ९ ॥

Segmented

तथा इति उक्त्वा तु सा देवी स्रवत्-नेत्र-जल-आविला शोणित-अञ्ज्-एक-वसना मुक्तकेशा अभिनिर्ययौ

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
सा तद् pos=n,g=f,c=1,n=s
देवी देवी pos=n,g=f,c=1,n=s
स्रवत् स्रु pos=va,comp=y,f=part
नेत्र नेत्र pos=n,comp=y
जल जल pos=n,comp=y
आविला आविल pos=a,g=f,c=1,n=s
शोणित शोणित pos=n,comp=y
अञ्ज् अञ्ज् pos=va,comp=y,f=part
एक एक pos=n,comp=y
वसना वसन pos=n,g=f,c=1,n=s
मुक्तकेशा मुक्तकेश pos=a,g=f,c=1,n=s
अभिनिर्ययौ अभिनिर्या pos=v,p=3,n=s,l=lit