Original

सहदेवश्च मे पुत्रः सदावेक्ष्यो वने वसन् ।यथेदं व्यसनं प्राप्य नास्य सीदेन्महन्मनः ॥ ८ ॥

Segmented

सहदेवः च मे पुत्रः सदा अवेक्ः वने वसन् यथा इदम् व्यसनम् प्राप्य न अस्य सीदेत् महत् मनः

Analysis

Word Lemma Parse
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
सदा सदा pos=i
अवेक्ः अवेक्ष् pos=va,g=m,c=1,n=s,f=krtya
वने वन pos=n,g=n,c=7,n=s
वसन् वस् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
सीदेत् सद् pos=v,p=3,n=s,l=vidhilin
महत् महत् pos=a,g=n,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s