Original

भाविन्यर्थे हि सत्स्त्रीणां वैक्लव्यं नोपजायते ।गुरुधर्माभिगुप्ता च श्रेयः क्षिप्रमवाप्स्यसि ॥ ७ ॥

Segmented

भाविनि अर्थे हि सत्-स्त्रीणाम् वैक्लव्यम् न उपजायते गुरु-धर्म-अभिगुप्ता च श्रेयः क्षिप्रम् अवाप्स्यसि

Analysis

Word Lemma Parse
भाविनि भाविन् pos=a,g=m,c=7,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
हि हि pos=i
सत् सत् pos=a,comp=y
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
वैक्लव्यम् वैक्लव्य pos=n,g=n,c=1,n=s
pos=i
उपजायते उपजन् pos=v,p=3,n=s,l=lat
गुरु गुरु pos=n,comp=y
धर्म धर्म pos=n,comp=y
अभिगुप्ता अभिगुप् pos=va,g=f,c=1,n=s,f=part
pos=i
श्रेयः श्रेयस् pos=n,g=n,c=2,n=s
क्षिप्रम् क्षिप्रम् pos=i
अवाप्स्यसि अवाप् pos=v,p=2,n=s,l=lrt