Original

वत्से शोको न ते कार्यः प्राप्येदं व्यसनं महत् ।स्त्रीधर्माणामभिज्ञासि शीलाचारवती तथा ॥ ४ ॥

Segmented

वत्से शोको न ते कार्यः प्राप्य इदम् व्यसनम् महत् स्त्री-धर्माणाम् अभिज्ञा असि शील-आचारवती तथा

Analysis

Word Lemma Parse
वत्से वत्सा pos=n,g=f,c=8,n=s
शोको शोक pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
कार्यः कृ pos=va,g=m,c=1,n=s,f=krtya
प्राप्य प्राप् pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
स्त्री स्त्री pos=n,comp=y
धर्माणाम् धर्म pos=n,g=m,c=6,n=p
अभिज्ञा अभिज्ञ pos=a,g=f,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
शील शील pos=n,comp=y
आचारवती आचारवत् pos=a,g=f,c=1,n=s
तथा तथा pos=i