Original

कुन्ती च भृशसंतप्ता द्रौपदीं प्रेक्ष्य गच्छतीम् ।शोकविह्वलया वाचा कृच्छ्राद्वचनमब्रवीत् ॥ ३ ॥

Segmented

कुन्ती च भृश-संतप्ता द्रौपदीम् प्रेक्ष्य गच्छतीम् शोक-विह्वलया वाचा कृच्छ्राद् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
pos=i
भृश भृश pos=a,comp=y
संतप्ता संतप् pos=va,g=f,c=1,n=s,f=part
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
गच्छतीम् गम् pos=va,g=f,c=2,n=s,f=part
शोक शोक pos=n,comp=y
विह्वलया विह्वल pos=a,g=f,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
कृच्छ्राद् कृच्छ्र pos=n,g=n,c=5,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan