Original

ततो जगाम विदुरो धृतराष्ट्रनिवेशनम् ।तं पर्यपृच्छत्संविग्नो धृतराष्ट्रो नराधिपः ॥ २४ ॥

Segmented

ततो जगाम विदुरो धृतराष्ट्र-निवेशनम् तम् पर्यपृच्छत् संविग्नो धृतराष्ट्रो नराधिपः

Analysis

Word Lemma Parse
ततो ततस् pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
विदुरो विदुर pos=n,g=m,c=1,n=s
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
निवेशनम् निवेशन pos=n,g=n,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
पर्यपृच्छत् परिप्रच्छ् pos=v,p=3,n=s,l=lan
संविग्नो संविज् pos=va,g=m,c=1,n=s,f=part
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
नराधिपः नराधिप pos=n,g=m,c=1,n=s