Original

विदुरादयश्च तामार्तां कुन्तीमाश्वास्य हेतुभिः ।प्रावेशयन्गृहं क्षत्तुः स्वयमार्ततराः शनैः ॥ २२ ॥

Segmented

विदुर-आदयः च ताम् आर्ताम् कुन्तीम् आश्वास्य हेतुभिः प्रावेशयन् गृहम् क्षत्तुः स्वयम् आर्ततराः शनैः

Analysis

Word Lemma Parse
विदुर विदुर pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
आर्ताम् आर्त pos=a,g=f,c=2,n=s
कुन्तीम् कुन्ती pos=n,g=f,c=2,n=s
आश्वास्य आश्वासय् pos=vi
हेतुभिः हेतु pos=n,g=m,c=3,n=p
प्रावेशयन् प्रवेशय् pos=v,p=3,n=p,l=lan
गृहम् गृह pos=n,g=n,c=2,n=s
क्षत्तुः क्षत्तृ pos=n,g=m,c=6,n=s
स्वयम् स्वयम् pos=i
आर्ततराः आर्ततर pos=a,g=m,c=1,n=p
शनैः शनैस् pos=i