Original

रत्या मत्या च गत्या च ययाहमभिसंधिता ।जीवितप्रियतां मह्यं धिगिमां क्लेशभागिनीम् ॥ २० ॥

Segmented

रत्या मत्या च गत्या च यया अहम् अभिसंधिता जीवित-प्रिय-ताम् मह्यम् धिग् इमाम् क्लेश-भागिनीम्

Analysis

Word Lemma Parse
रत्या रति pos=n,g=f,c=3,n=s
मत्या मति pos=n,g=f,c=3,n=s
pos=i
गत्या गति pos=n,g=f,c=3,n=s
pos=i
यया यद् pos=n,g=f,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
अभिसंधिता अभिसंधा pos=va,g=f,c=1,n=s,f=part
जीवित जीवित pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
धिग् धिक् pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
क्लेश क्लेश pos=n,comp=y
भागिनीम् भागिन् pos=a,g=f,c=2,n=s