Original

धन्यं वः पितरं मन्ये तपोमेधान्वितं तथा ।यः पुत्राधिमसंप्राप्य स्वर्गेच्छामकरोत्प्रियाम् ॥ १८ ॥

Segmented

धन्यम् वः पितरम् मन्ये तपः-मेधा-अन्वितम् तथा यः पुत्र-आधिम् अ सम्प्राप्य स्वर्ग-इच्छाम् अकरोत् प्रियाम्

Analysis

Word Lemma Parse
धन्यम् धन्य pos=a,g=m,c=2,n=s
वः त्वद् pos=n,g=,c=6,n=p
पितरम् पितृ pos=n,g=m,c=2,n=s
मन्ये मन् pos=va,g=m,c=7,n=s,f=krtya
तपः तपस् pos=n,comp=y
मेधा मेधा pos=n,comp=y
अन्वितम् अन्वित pos=a,g=m,c=2,n=s
तथा तथा pos=i
यः यद् pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
आधिम् आधि pos=n,g=m,c=2,n=s
pos=i
सम्प्राप्य सम्प्राप् pos=vi
स्वर्ग स्वर्ग pos=n,comp=y
इच्छाम् इच्छा pos=n,g=f,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
प्रियाम् प्रिय pos=a,g=f,c=2,n=s