Original

यद्येतदहमज्ञास्यं वनवासो हि वो ध्रुवम् ।शतशृङ्गान्मृते पाण्डौ नागमिष्यं गजाह्वयम् ॥ १७ ॥

Segmented

यदि एतत् अहम् अज्ञास्यम् वन-वासः हि वो ध्रुवम् शतशृङ्गात् मृते पाण्डौ न अगमिष्यम् गजाह्वयम्

Analysis

Word Lemma Parse
यदि यदि pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
अज्ञास्यम् ज्ञा pos=v,p=1,n=s,l=lrn
वन वन pos=n,comp=y
वासः वास pos=n,g=m,c=1,n=s
हि हि pos=i
वो त्वद् pos=n,g=,c=6,n=p
ध्रुवम् ध्रुवम् pos=i
शतशृङ्गात् शतशृङ्ग pos=n,g=m,c=5,n=s
मृते मृ pos=va,g=m,c=7,n=s,f=part
पाण्डौ पाण्डु pos=n,g=m,c=7,n=s
pos=i
अगमिष्यम् गम् pos=v,p=1,n=s,l=lrn
गजाह्वयम् गजाह्वय pos=n,g=n,c=2,n=s