Original

कथं वत्स्यथ दुर्गेषु वनेष्वृद्धिविनाकृताः ।वीर्यसत्त्वबलोत्साहतेजोभिरकृशाः कृशाः ॥ १६ ॥

Segmented

कथम् वत्स्यथ दुर्गेषु वनेष्व् ऋद्धि-विनाकृताः वीर्य-सत्त्व-बल-उत्साह-तेजोभिः अकृशाः कृशाः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
वत्स्यथ वस् pos=v,p=2,n=p,l=lrt
दुर्गेषु दुर्ग pos=n,g=n,c=7,n=p
वनेष्व् वन pos=n,g=n,c=7,n=p
ऋद्धि ऋद्धि pos=n,comp=y
विनाकृताः विनाकृत pos=a,g=m,c=1,n=p
वीर्य वीर्य pos=n,comp=y
सत्त्व सत्त्व pos=n,comp=y
बल बल pos=n,comp=y
उत्साह उत्साह pos=n,comp=y
तेजोभिः तेजस् pos=n,g=n,c=3,n=p
अकृशाः अकृश pos=a,g=m,c=1,n=p
कृशाः कृश pos=a,g=m,c=1,n=p