Original

व्यसनं वः समभ्यागात्कोऽयं विधिविपर्ययः ।कस्यापध्यानजं चेदमागः पश्यामि वो धिया ॥ १४ ॥

Segmented

व्यसनम् वः समभ्यागात् को ऽयम् विधि-विपर्ययः कस्य अपध्यान-जम् च इदम् आगः पश्यामि वो धिया

Analysis

Word Lemma Parse
व्यसनम् व्यसन pos=n,g=n,c=1,n=s
वः त्वद् pos=n,g=,c=2,n=p
समभ्यागात् समभ्यागा pos=v,p=3,n=s,l=lun
को pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
विधि विधि pos=n,comp=y
विपर्ययः विपर्यय pos=n,g=m,c=1,n=s
कस्य pos=n,g=m,c=6,n=s
अपध्यान अपध्यान pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
आगः आगस् pos=n,g=n,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
वो त्वद् pos=n,g=,c=6,n=p
धिया धी pos=n,g=f,c=3,n=s