Original

कथं सद्धर्मचारित्रवृत्तस्थितिविभूषितान् ।अक्षुद्रान्दृढभक्तांश्च दैवतेज्यापरान्सदा ॥ १३ ॥

Segmented

कथम् सत्-धर्म-चारित्र-वृत्त-स्थिति-विभूषितान् अक्षुद्रान् दृढ-भक्तान् च दैवत-इज्या-परान् सदा

Analysis

Word Lemma Parse
कथम् कथम् pos=i
सत् सत् pos=a,comp=y
धर्म धर्म pos=n,comp=y
चारित्र चारित्र pos=n,comp=y
वृत्त वृत्त pos=n,comp=y
स्थिति स्थिति pos=n,comp=y
विभूषितान् विभूषय् pos=va,g=m,c=2,n=p,f=part
अक्षुद्रान् अक्षुद्र pos=a,g=m,c=2,n=p
दृढ दृढ pos=a,comp=y
भक्तान् भक्त pos=n,g=m,c=2,n=p
pos=i
दैवत दैवत pos=n,comp=y
इज्या इज्या pos=n,comp=y
परान् पर pos=n,g=m,c=2,n=p
सदा सदा pos=i