Original

तदवस्थान्सुतान्सर्वानुपसृत्यातिवत्सला ।सस्वजानावदच्छोकात्तत्तद्विलपती बहु ॥ १२ ॥

Segmented

तद्-अवस्था सुतान् सर्वान् उपसृत्य अति वत्सला तत् तद् विलपती बहु

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
अवस्था अवस्था pos=n,g=m,c=2,n=p
सुतान् सुत pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
उपसृत्य उपसृ pos=vi
अति अति pos=i
वत्सला वत्सल pos=a,g=f,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
विलपती विलप् pos=va,g=f,c=1,n=s,f=part
बहु बहु pos=a,g=n,c=2,n=s