Original

तां क्रोशन्तीं पृथा दुःखादनुवव्राज गच्छतीम् ।अथापश्यत्सुतान्सर्वान्हृताभरणवाससः ॥ १० ॥

Segmented

ताम् क्रोशन्तीम् पृथा दुःखाद् अनुवव्राज गच्छतीम् अथ अपश्यत् सुतान् सर्वान् हृत-आभरण-वासस्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
क्रोशन्तीम् क्रुश् pos=va,g=f,c=2,n=s,f=part
पृथा पृथा pos=n,g=f,c=1,n=s
दुःखाद् दुःख pos=n,g=n,c=5,n=s
अनुवव्राज अनुव्रज् pos=v,p=3,n=s,l=lit
गच्छतीम् गम् pos=va,g=f,c=2,n=s,f=part
अथ अथ pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
सुतान् सुत pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
हृत हृ pos=va,comp=y,f=part
आभरण आभरण pos=n,comp=y
वासस् वासस् pos=n,g=m,c=2,n=p