Original

पराशरः पर्वतश्च तथा सावर्णिगालवौ ।शङ्खश्च लिखितश्चैव तथा गौरशिरा मुनिः ॥ ९ ॥

Segmented

पराशरः पर्वतः च तथा सावर्णि-गालवौ शङ्खः च लिखितः च एव तथा गौरशिरा मुनिः

Analysis

Word Lemma Parse
पराशरः पराशर pos=n,g=m,c=1,n=s
पर्वतः पर्वत pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
सावर्णि सावर्णि pos=n,comp=y
गालवौ गालव pos=n,g=m,c=1,n=d
शङ्खः शङ्ख pos=n,g=m,c=1,n=s
pos=i
लिखितः लिखित pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
तथा तथा pos=i
गौरशिरा गौरशिरस् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s