Original

एते सानुचराः सर्वे दिव्यरूपाः स्वलंकृताः ।उपासते महात्मानं देवराजमरिंदमम् ॥ ७ ॥

Segmented

एते स अनुचराः सर्वे दिव्य-रूपाः सु अलंकृताः उपासते महात्मानम् देवराजम् अरिंदमम्

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अनुचराः अनुचर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
दिव्य दिव्य pos=a,comp=y
रूपाः रूप pos=n,g=m,c=1,n=p
सु सु pos=i
अलंकृताः अलंकृ pos=va,g=m,c=1,n=p,f=part
उपासते उपास् pos=v,p=3,n=s,l=lat
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
देवराजम् देवराज pos=n,g=m,c=2,n=s
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s