Original

बिभ्रद्वपुरनिर्देश्यं किरीटी लोहिताङ्गदः ।विरजोम्बरश्चित्रमाल्यो ह्रीकीर्तिद्युतिभिः सह ॥ ५ ॥

Segmented

बिभ्रद् वपुः अनिर्देश्यम् किरीटी लोहित-अङ्गदः चित्र-माल्यः ह्री-कीर्ति-द्युतिभिः सह

Analysis

Word Lemma Parse
बिभ्रद् भृ pos=va,g=m,c=1,n=s,f=part
वपुः वपुस् pos=n,g=n,c=2,n=s
अनिर्देश्यम् अनिर्देश्य pos=a,g=n,c=2,n=s
किरीटी किरीटिन् pos=n,g=m,c=1,n=s
लोहित लोहित pos=a,comp=y
अङ्गदः अङ्गद pos=n,g=m,c=1,n=s
चित्र चित्र pos=a,comp=y
माल्यः माल्य pos=n,g=m,c=1,n=s
ह्री ह्री pos=n,comp=y
कीर्ति कीर्ति pos=n,comp=y
द्युतिभिः द्युति pos=n,g=f,c=3,n=p
सह सह pos=i