Original

तस्यां देवेश्वरः पार्थ सभायां परमासने ।आस्ते शच्या महेन्द्राण्या श्रिया लक्ष्म्या च भारत ॥ ४ ॥

Segmented

तस्याम् देवेश्वरः पार्थ सभायाम् परम-आसने आस्ते शच्या महा-इन्द्राण्या श्रिया लक्ष्म्या च भारत

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
देवेश्वरः देवेश्वर pos=n,g=m,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
सभायाम् सभा pos=n,g=f,c=7,n=s
परम परम pos=a,comp=y
आसने आसन pos=n,g=n,c=7,n=s
आस्ते आस् pos=v,p=3,n=s,l=lat
शच्या शची pos=n,g=f,c=3,n=s
महा महत् pos=a,comp=y
इन्द्राण्या इन्द्राणी pos=n,g=f,c=3,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
लक्ष्म्या लक्ष्मी pos=n,g=f,c=3,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s