Original

स्रग्विणो भूषिताश्चान्ये यान्ति चायान्ति चापरे ।बृहस्पतिश्च शुक्रश्च तस्यामाययतुः सह ॥ २४ ॥

Segmented

स्रग्विणो भूषिताः च अन्ये यान्ति च आयान्ति च अपरे बृहस्पतिः च शुक्रः च तस्याम् आययतुः सह

Analysis

Word Lemma Parse
स्रग्विणो स्रग्विन् pos=a,g=m,c=1,n=p
भूषिताः भूषय् pos=va,g=m,c=1,n=p,f=part
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
यान्ति या pos=v,p=3,n=p,l=lat
pos=i
आयान्ति आया pos=v,p=3,n=p,l=lat
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
pos=i
शुक्रः शुक्र pos=n,g=m,c=1,n=s
pos=i
तस्याम् तद् pos=n,g=f,c=7,n=s
आययतुः आया pos=v,p=3,n=d,l=lit
सह सह pos=i