Original

ब्रह्मराजर्षयः सर्वे सर्वे देवर्षयस्तथा ।विमानैर्विविधैर्दिव्यैर्भ्राजमानैरिवाग्निभिः ॥ २३ ॥

Segmented

ब्रह्म-राज-ऋषयः सर्वे सर्वे देवर्षि तथा विमानैः विविधैः दिव्यैः भ्राजमानैः इव अग्निभिः

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
राज राजन् pos=n,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
देवर्षि देवर्षि pos=n,g=m,c=1,n=p
तथा तथा pos=i
विमानैः विमान pos=n,g=n,c=3,n=p
विविधैः विविध pos=a,g=n,c=3,n=p
दिव्यैः दिव्य pos=a,g=n,c=3,n=p
भ्राजमानैः भ्राज् pos=va,g=m,c=3,n=p,f=part
इव इव pos=i
अग्निभिः अग्नि pos=n,g=m,c=3,n=p