Original

तथैवाप्सरसो राजन्गन्धर्वाश्च मनोरमाः ।नृत्यवादित्रगीतैश्च हास्यैश्च विविधैरपि ।रमयन्ति स्म नृपते देवराजं शतक्रतुम् ॥ २१ ॥

Segmented

तथा एव अप्सरसः राजन् गन्धर्वाः च मनोरमाः नृत्य-वादित्र-गीतैः च हास्यैः च विविधैः अपि रमयन्ति स्म नृपते देवराजम् शतक्रतुम्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
अप्सरसः अप्सरस् pos=n,g=f,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
pos=i
मनोरमाः मनोरम pos=a,g=m,c=1,n=p
नृत्य नृत्य pos=n,comp=y
वादित्र वादित्र pos=n,comp=y
गीतैः गीत pos=n,g=n,c=3,n=p
pos=i
हास्यैः हास्य pos=n,g=n,c=3,n=p
pos=i
विविधैः विविध pos=a,g=n,c=3,n=p
अपि अपि pos=i
रमयन्ति रमय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
नृपते नृपति pos=n,g=m,c=8,n=s
देवराजम् देवराज pos=n,g=m,c=2,n=s
शतक्रतुम् शतक्रतु pos=n,g=m,c=2,n=s