Original

विस्तीर्णा योजनशतं शतमध्यर्धमायता ।वैहायसी कामगमा पञ्चयोजनमुच्छ्रिता ॥ २ ॥

Segmented

विस्तीर्णा योजन-शतम् शतम् अध्यर्धम् आयता वैहायसी काम-गमा पञ्च-योजनम् उच्छ्रिता

Analysis

Word Lemma Parse
विस्तीर्णा विस्तृ pos=va,g=f,c=1,n=s,f=part
योजन योजन pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
शतम् शत pos=n,g=n,c=2,n=s
अध्यर्धम् अध्यर्ध pos=a,g=n,c=2,n=s
आयता आयम् pos=va,g=f,c=1,n=s,f=part
वैहायसी वैहायस pos=a,g=f,c=1,n=s
काम काम pos=n,comp=y
गमा गम pos=a,g=f,c=1,n=s
पञ्च पञ्चन् pos=n,comp=y
योजनम् योजन pos=n,g=n,c=2,n=s
उच्छ्रिता उच्छ्रि pos=va,g=f,c=1,n=s,f=part