Original

अग्नीषोमौ तथेन्द्राग्नी मित्रोऽथ सवितार्यमा ।भगो विश्वे च साध्याश्च शुक्रो मन्थी च भारत ॥ १९ ॥

Segmented

अग्नीषोमौ तथा इन्द्र-अग्नी मित्रो ऽथ सविता अर्यमा भगो विश्वे च साध्याः च शुक्रो मन्थी च भारत

Analysis

Word Lemma Parse
अग्नीषोमौ अग्नीषोम pos=n,g=m,c=1,n=d
तथा तथा pos=i
इन्द्र इन्द्र pos=n,comp=y
अग्नी अग्नि pos=n,g=m,c=1,n=d
मित्रो मित्र pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
सविता सवितृ pos=n,g=m,c=1,n=s
अर्यमा अर्यमन् pos=n,g=m,c=1,n=s
भगो भग pos=n,g=m,c=1,n=s
विश्वे विश्व pos=n,g=m,c=1,n=p
pos=i
साध्याः साध्य pos=n,g=m,c=1,n=p
pos=i
शुक्रो शुक्र pos=n,g=m,c=1,n=s
मन्थी मन्थिन् pos=n,g=m,c=1,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s