Original

दिव्या आपस्तथौषध्यः श्रद्धा मेधा सरस्वती ।अर्थो धर्मश्च कामश्च विद्युतश्चापि पाण्डव ॥ १७ ॥

Segmented

दिव्या आपः तथा ओषधयः श्रद्धा मेधा सरस्वती अर्थो धर्मः च कामः च विद्युतः च अपि पाण्डव

Analysis

Word Lemma Parse
दिव्या दिव्य pos=a,g=m,c=1,n=p
आपः अप् pos=n,g=m,c=1,n=p
तथा तथा pos=i
ओषधयः ओषधि pos=n,g=f,c=1,n=p
श्रद्धा श्रद्धा pos=n,g=f,c=1,n=s
मेधा मेधा pos=n,g=f,c=1,n=s
सरस्वती सरस्वती pos=n,g=f,c=1,n=s
अर्थो अर्थ pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
कामः काम pos=n,g=m,c=1,n=s
pos=i
विद्युतः विद्युत् pos=n,g=f,c=1,n=p
pos=i
अपि अपि pos=i
पाण्डव पाण्डव pos=n,g=m,c=8,n=s