Original

कक्षीवान्गौतमस्तार्क्ष्यस्तथा वैश्वानरो मुनिः ।मुनिः कालकवृक्षीय आश्राव्योऽथ हिरण्यदः ।संवर्तो देवहव्यश्च विष्वक्सेनश्च वीर्यवान् ॥ १६ ॥

Segmented

कक्षीवान् गौतमः तार्क्ष्यः तथा वैश्वानरो मुनिः मुनिः कालकवृक्षीय आश्राव्यो ऽथ हिरण्यदः संवर्तो देवहव्यः च विष्वक्सेनः च वीर्यवान्

Analysis

Word Lemma Parse
कक्षीवान् कक्षीवन्त् pos=n,g=m,c=1,n=s
गौतमः गौतम pos=n,g=m,c=1,n=s
तार्क्ष्यः तार्क्ष्य pos=n,g=m,c=1,n=s
तथा तथा pos=i
वैश्वानरो वैश्वानर pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
कालकवृक्षीय कालकवृक्षीय pos=n,g=m,c=1,n=s
आश्राव्यो आश्राव्य pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
हिरण्यदः हिरण्यद pos=n,g=m,c=1,n=s
संवर्तो संवर्त pos=n,g=m,c=1,n=s
देवहव्यः देवहव्य pos=n,g=m,c=1,n=s
pos=i
विष्वक्सेनः विष्वक्सेन pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s