Original

अयोनिजा योनिजाश्च वायुभक्षा हुताशिनः ।ईशानं सर्वलोकस्य वज्रिणं समुपासते ॥ १३ ॥

Segmented

अयोनि-जाः योनि-जाः च वायुभक्षा हुताशिनः ईशानम् सर्व-लोकस्य वज्रिणम् समुपासते

Analysis

Word Lemma Parse
अयोनि अयोनि pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
योनि योनि pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
pos=i
वायुभक्षा वायुभक्ष pos=n,g=m,c=1,n=p
हुताशिनः हुताशिन् pos=a,g=m,c=1,n=p
ईशानम् ईशान pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
वज्रिणम् वज्रिन् pos=n,g=m,c=2,n=s
समुपासते समुपास् pos=v,p=3,n=p,l=lat