Original

वातस्कन्धो विशाखश्च विधाता काल एव च ।अनन्तदन्तस्त्वष्टा च विश्वकर्मा च तुम्बुरुः ॥ १२ ॥

Segmented

वातस्कन्धो विशाखः च विधाता काल एव च अनन्त-दन्तः त्वष्टा च विश्वकर्मा च तुम्बुरुः

Analysis

Word Lemma Parse
वातस्कन्धो वातस्कन्ध pos=n,g=m,c=1,n=s
विशाखः विशाख pos=n,g=m,c=1,n=s
pos=i
विधाता विधातृ pos=n,g=m,c=1,n=s
काल काल pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
अनन्त अनन्त pos=a,comp=y
दन्तः दन्त pos=n,g=m,c=1,n=s
त्वष्टा त्वष्टृ pos=n,g=m,c=1,n=s
pos=i
विश्वकर्मा विश्वकर्मन् pos=n,g=m,c=1,n=s
pos=i
तुम्बुरुः तुम्बुरु pos=n,g=m,c=1,n=s