Original

हविष्मांश्च गविष्ठश्च हरिश्चन्द्रश्च पार्थिवः ।हृद्यश्चोदरशाण्डिल्यः पाराशर्यः कृषीवलः ॥ ११ ॥

Segmented

हविष्मान् च गविष्ठः च हरिश्चन्द्रः च पार्थिवः हृद्यः च उदरशाण्डिल्यः पाराशर्यः कृषीवलः

Analysis

Word Lemma Parse
हविष्मान् हविष्मन्त् pos=n,g=m,c=1,n=s
pos=i
गविष्ठः गविष्ठ pos=n,g=m,c=1,n=s
pos=i
हरिश्चन्द्रः हरिश्चन्द्र pos=n,g=m,c=1,n=s
pos=i
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
हृद्यः हृद्य pos=a,g=m,c=1,n=s
pos=i
उदरशाण्डिल्यः उदरशाण्डिल्य pos=n,g=m,c=1,n=s
पाराशर्यः पाराशर्य pos=n,g=m,c=1,n=s
कृषीवलः कृषीवल pos=n,g=m,c=1,n=s