Original

दुर्वासाश्च दीर्घतपा याज्ञवल्क्योऽथ भालुकिः ।उद्दालकः श्वेतकेतुस्तथा शाट्यायनः प्रभुः ॥ १० ॥

Segmented

दुर्वासाः च दीर्घतपा याज्ञवल्क्यो ऽथ भालुकिः उद्दालकः श्वेतकेतुः तथा शाट्यायनः प्रभुः

Analysis

Word Lemma Parse
दुर्वासाः दुर्वासस् pos=n,g=m,c=1,n=s
pos=i
दीर्घतपा दीर्घतपस् pos=n,g=m,c=1,n=s
याज्ञवल्क्यो याज्ञवल्क्य pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
भालुकिः भालुकि pos=n,g=m,c=1,n=s
उद्दालकः उद्दालक pos=n,g=m,c=1,n=s
श्वेतकेतुः श्वेतकेतु pos=n,g=m,c=1,n=s
तथा तथा pos=i
शाट्यायनः शाट्यायन pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s