Original

नारद उवाच ।शक्रस्य तु सभा दिव्या भास्वरा कर्मभिर्जिता ।स्वयं शक्रेण कौरव्य निर्मितार्कसमप्रभा ॥ १ ॥

Segmented

नारद उवाच शक्रस्य तु सभा दिव्या भास्वरा कर्मभिः जिता स्वयम् शक्रेण कौरव्य निर्मिता अर्क-सम-प्रभा

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शक्रस्य शक्र pos=n,g=m,c=6,n=s
तु तु pos=i
सभा सभा pos=n,g=f,c=1,n=s
दिव्या दिव्य pos=a,g=f,c=1,n=s
भास्वरा भास्वर pos=a,g=f,c=1,n=s
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
जिता जि pos=va,g=f,c=1,n=s,f=part
स्वयम् स्वयम् pos=i
शक्रेण शक्र pos=n,g=m,c=3,n=s
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
निर्मिता निर्मा pos=va,g=f,c=1,n=s,f=part
अर्क अर्क pos=n,comp=y
सम सम pos=n,comp=y
प्रभा प्रभा pos=n,g=f,c=1,n=s