Original

त्वं वै धर्मान्विजानीषे युधां वेत्ता धनंजयः ।हन्तारीणां भीमसेनो नकुलस्त्वर्थसंग्रही ॥ ८ ॥

Segmented

त्वम् वै धर्मान् विजानीषे युधाम् वेत्ता धनंजयः हन्ता अरीणाम् भीमसेनो नकुलः तु अर्थ-संग्रही

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
वै वै pos=i
धर्मान् धर्म pos=n,g=m,c=2,n=p
विजानीषे विज्ञा pos=v,p=2,n=s,l=lat
युधाम् युध् pos=n,g=f,c=6,n=p
वेत्ता वेत्तृ pos=a,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
हन्ता हन्तृ pos=a,g=m,c=1,n=s
अरीणाम् अरि pos=n,g=m,c=6,n=p
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
नकुलः नकुल pos=n,g=m,c=1,n=s
तु तु pos=i
अर्थ अर्थ pos=n,comp=y
संग्रही संग्रहिन् pos=n,g=m,c=1,n=s