Original

युधिष्ठिर विजानीहि ममेदं भरतर्षभ ।नाधर्मेण जितः कश्चिद्व्यथते वै पराजयात् ॥ ७ ॥

Segmented

युधिष्ठिर विजानीहि मे इदम् भरत-ऋषभ न अधर्मेण जितः कश्चिद् व्यथते वै पराजयात्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
विजानीहि विज्ञा pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
pos=i
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
जितः जि pos=va,g=m,c=1,n=s,f=part
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
व्यथते व्यथ् pos=v,p=3,n=s,l=lat
वै वै pos=i
पराजयात् पराजय pos=n,g=m,c=5,n=s