Original

विदुर उवाच ।आर्या पृथा राजपुत्री नारण्यं गन्तुमर्हति ।सुकुमारी च वृद्धा च नित्यं चैव सुखोचिता ॥ ५ ॥

Segmented

विदुर उवाच आर्या पृथा राज-पुत्री न अरण्यम् गन्तुम् अर्हति सुकुमारी च वृद्धा च नित्यम् च एव सुख-उचिता

Analysis

Word Lemma Parse
विदुर विदुर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आर्या आर्य pos=a,g=f,c=1,n=s
पृथा पृथा pos=n,g=f,c=1,n=s
राज राजन् pos=n,comp=y
पुत्री पुत्री pos=n,g=f,c=1,n=s
pos=i
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
गन्तुम् गम् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
सुकुमारी सुकुमार pos=a,g=f,c=1,n=s
pos=i
वृद्धा वृद्ध pos=a,g=f,c=1,n=s
pos=i
नित्यम् नित्यम् pos=i
pos=i
एव एव pos=i
सुख सुख pos=n,comp=y
उचिता उचित pos=a,g=f,c=1,n=s