Original

वैशंपायन उवाच ।न च किंचित्तदोचुस्ते ह्रिया सन्तो युधिष्ठिरम् ।मनोभिरेव कल्याणं दध्युस्ते तस्य धीमतः ॥ ४ ॥

Segmented

वैशंपायन उवाच न च किंचित् तदा ऊचुः ते ह्रिया सन्तो युधिष्ठिरम् मनोभिः एव कल्याणम् दध्युः ते तस्य धीमतः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
pos=i
किंचित् कश्चित् pos=n,g=n,c=2,n=s
तदा तदा pos=i
ऊचुः वच् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
ह्रिया ह्री pos=n,g=f,c=3,n=s
सन्तो सत् pos=a,g=m,c=1,n=p
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
मनोभिः मनस् pos=n,g=n,c=3,n=p
एव एव pos=i
कल्याणम् कल्याण pos=n,g=n,c=2,n=s
दध्युः धा pos=v,p=3,n=p,l=vidhilin
ते तद् pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s