Original

वैशंपायन उवाच ।एवमुक्तस्तथेत्युक्त्वा पाण्डवः सत्यविक्रमः ।भीष्मद्रोणौ नमस्कृत्य प्रातिष्ठत युधिष्ठिरः ॥ २१ ॥

Segmented

वैशंपायन उवाच एवम् उक्तवान् तथा इति उक्त्वा पाण्डवः सत्य-विक्रमः भीष्म-द्रोणौ नमस्कृत्य प्रातिष्ठत युधिष्ठिरः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
भीष्म भीष्म pos=n,comp=y
द्रोणौ द्रोण pos=n,g=m,c=2,n=d
नमस्कृत्य नमस्कृ pos=vi
प्रातिष्ठत प्रस्था pos=v,p=3,n=s,l=lan
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s