Original

आपृष्टोऽसीह कौन्तेय स्वस्ति प्राप्नुहि भारत ।कृतार्थं स्वस्तिमन्तं त्वां द्रक्ष्यामः पुनरागतम् ॥ २० ॥

Segmented

आपृष्टो असि इह कौन्तेय स्वस्ति प्राप्नुहि भारत कृतार्थम् स्वस्तिमन्तम् त्वाम् द्रक्ष्यामः पुनः आगतम्

Analysis

Word Lemma Parse
आपृष्टो आप्रच्छ् pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
इह इह pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
प्राप्नुहि प्राप् pos=v,p=2,n=s,l=lot
भारत भारत pos=n,g=m,c=8,n=s
कृतार्थम् कृतार्थ pos=a,g=m,c=2,n=s
स्वस्तिमन्तम् स्वस्तिमत् pos=a,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
द्रक्ष्यामः दृश् pos=v,p=1,n=p,l=lrt
पुनः पुनर् pos=i
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part