Original

द्रोणं कृपं नृपांश्चान्यानश्वत्थामानमेव च ।विदुरं धृतराष्ट्रं च धार्तराष्ट्रांश्च सर्वशः ॥ २ ॥

Segmented

द्रोणम् कृपम् नृपान् च अन्यान् अश्वत्थामानम् एव च विदुरम् धृतराष्ट्रम् च धार्तराष्ट्रान् च सर्वशः

Analysis

Word Lemma Parse
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
कृपम् कृप pos=n,g=m,c=2,n=s
नृपान् नृप pos=n,g=m,c=2,n=p
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
अश्वत्थामानम् अश्वत्थामन् pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
विदुरम् विदुर pos=n,g=m,c=2,n=s
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
pos=i
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
pos=i
सर्वशः सर्वशस् pos=i