Original

आत्मप्रदानं सौम्यत्वमद्भ्यश्चैवोपजीवनम् ।भूमेः क्षमा च तेजश्च समग्रं सूर्यमण्डलात् ॥ १७ ॥

Segmented

आत्म-प्रदानम् सौम्य-त्वम् अद्भ्यः च एव उपजीवनम् भूमेः क्षमा च तेजः च समग्रम् सूर्य-मण्डलात्

Analysis

Word Lemma Parse
आत्म आत्मन् pos=n,comp=y
प्रदानम् प्रदान pos=n,g=n,c=1,n=s
सौम्य सौम्य pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
अद्भ्यः अप् pos=n,g=n,c=5,n=p
pos=i
एव एव pos=i
उपजीवनम् उपजीवन pos=n,g=n,c=1,n=s
भूमेः भूमि pos=n,g=f,c=6,n=s
क्षमा क्षमा pos=n,g=f,c=1,n=s
pos=i
तेजः तेजस् pos=n,g=n,c=1,n=s
pos=i
समग्रम् समग्र pos=a,g=n,c=1,n=s
सूर्य सूर्य pos=n,comp=y
मण्डलात् मण्डल pos=n,g=n,c=5,n=s