Original

ऐन्द्रे जये धृतमना याम्ये कोपविधारणे ।विसर्गे चैव कौबेरे वारुणे चैव संयमे ॥ १६ ॥

Segmented

ऐन्द्रे जये धृत-मनाः याम्ये कोप-विधारणे विसर्गे च एव कौबेरे वारुणे च एव संयमे

Analysis

Word Lemma Parse
ऐन्द्रे ऐन्द्र pos=a,g=m,c=7,n=s
जये जय pos=n,g=m,c=7,n=s
धृत धृ pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
याम्ये याम्य pos=a,g=n,c=7,n=s
कोप कोप pos=n,comp=y
विधारणे विधारण pos=n,g=n,c=7,n=s
विसर्गे विसर्ग pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
कौबेरे कौबेर pos=a,g=m,c=7,n=s
वारुणे वारुण pos=a,g=m,c=7,n=s
pos=i
एव एव pos=i
संयमे संयम pos=n,g=m,c=7,n=s